वांछित मन्त्र चुनें

सर्गाँ॑ इव सृजतं सुष्टु॒तीरुप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यम् ॥

अंग्रेज़ी लिप्यंतरण

sargām̐ iva sṛjataṁ suṣṭutīr upa śyāvāśvasya sunvato madacyutā | sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam ||

पद पाठ

सर्गा॑न्ऽइव । सृ॒ज॒त॒म् । सु॒ऽस्तु॒तीः । उप॑ । श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । म॒द॒ऽच्यु॒ता॒ । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.२०

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:20 | अष्टक:6» अध्याय:3» वर्ग:17» मन्त्र:2 | मण्डल:8» अनुवाक:5» मन्त्र:20


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अश्विना) हे अश्विद्द्वय अर्थात् हे राजन् ! तथा हे मन्त्रिमण्डल ! आप दोनों (सुन्वतः) शुभकर्म करते हुए (श्यावाश्वस्य) पापरोगपीड़ित जन की (सुष्टुतीः) अच्छी स्तुतियों को (सर्गान्+इव) आभरणों के समान (उपसृजतम्) हृदय में धारण कीजिये। शेष पूर्ववत् ॥२०॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अश्विनौ राजानौ ! सुन्वतः=शुभकर्माणि कुर्वतः। श्यावाश्वस्य=मलिनेन्द्रियस्य पापरोगिणः पुरुषस्य। सुष्टुतीः=शोभनाः स्तुतीः। सर्गानिव=आभरणानीव उपसृजतं धारयतम्। शिष्टमुक्तम् ॥२०॥